B 380-29 Śrāddhapaddhati
Manuscript culture infobox
Filmed in: B 380/29
Title: Śrāddhapaddhati
Dimensions: 23.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1693
Remarks:
Reel No. B 380-29
Inventory No. 68193
Title Śrāddhapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.4 x 7.8 cm
Binding Hole(s)
Folios 6
Lines per Folio 12
Foliation none
Scribe
Date of Copying saṃ 1789
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1693
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ (imaṃ me gaṃge yamune sarasvaśutudristomaṃ(!) sa ca tāparuthyā | asiknyā
marudbṛdhe vitastayājakīye śṛṇu yā suṣṭo mayā | iti tāmrapātrayoḥ jalaṃ pūrayitvā śarasiḥ
kuśarāsodarbhāsaḥ sairyā uta | maujā adṛṣṭā vairiṇā sarvesākaṃnyasipsata iti kuśanirmita
caṭītāmrapātrayor ekaikaṃ prakṣipet || ) | deśakālau samkīrtya prācīnāvīti asmat
pitṛpitāmahaprapitāmahānāṃ amukāmukaśarmaṇāmuka+trāṇāṃ vasurudrādityasvarūpāṇāṃ
mātṛpitāmahī prapitāmahīnām amukāmukadānāṃºº mātāmaha mātuḥ pitāmaha mātuḥ
prapitāmahānāṃ sapatnīkānāṃ patnyāḥ amudāyāḥ sutasya sutāyāḥ ºº pitṛvyasyaºº mātulasya bhrātuḥ
(fol. 1r1–4)
End
tātāmbātritayaṃ sapatnajananī mātāmahāditrayaṃ
sastrīstrītanyāditātajananīmsvabhrātaraḥ sastriyaḥ |
tātāmbātmabhaginyapatyadhavayug jāyāpitā sadguruḥ
śiṣyāptāḥ pitaro mahālayavidhau tīrthe tathā tarpaṇe |
pitṛtrayī mātṛtrayī sapatnamātā mātāmahāditrayaṃ sapatnīkaṃ strīputrādi pitṛvya mātula bhrātaraḥ
sapatnīkāḥ pitṛbhaginī mātṛbhaginī bhaginī ca sadhavāpatyāḥ śvaśuraḥ sapatnīkaḥ(guruḥ sapatnīkaḥ)
śiṣyā āptāś cāyaṃ kramo mahālaye tīrthaśrāddhe tarpaṇe ca || miti bhādrapada vadya 6 guruvāsara
saṃvat kolāpure saṃvat 1789
«Colophons»
Microfilm Details
Reel No. B 380/29
Date of Filming 18-12-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 02-09-2011
Bibliography